B 362-24 Kāmyavṛṣotsarga

Manuscript culture infobox

Filmed in: B 362/24
Title: Kāmyavṛṣotsarga
Dimensions: 24 x 10.1 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1825
Acc No.: NAK 5/1042
Remarks:



Reel No. B 362/24

Inventory No. 29942

Title Kāmyavṛṣotsarga

Remarks

Author Gaṃgādhara Bhaṭta

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 24.0 x 10.1 cm

Binding Hole(s)

Folios 7

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vṛṣotsa. and in

the lower right-hand margin under the word rāma.

Scribe

Date of Copying saṃ (VS) 1825

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1042

Manuscript Features

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ ||


hariḥ oṃ ||


atha kāmyavṛṣotsargaprayogaḥ ||


mūlavacanānusārī mūlavacanāni hemādryādiṣu draṣṭavyāni || tatra kālaḥ || kārttikī vaiśākhyāśvayujī


paurṇamāsyaṣṭakāś candrasūryo parāgasaṃkrāntyādayaḥ || kārttikyāṃ yo vṛṣotsargaṃ kṛtvā naktaṃ


samācaret


śaivaṃ padam avāpnoti śivavratam idaṃ smṛtaṃ ||


deśāḥ śivālaye puṇye kṣetre goṣṭhe gṛhādayaḥ ||


nīlavṛṣalakṣaṇaṃ ||


lohito yas tu varṇena mukhe pucche ca pāṃḍuraḥ ||


śvetaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate ||


athavā jīvavatsāyāḥ payasvinyāḥ trihāyanaikahāyanaḥ śvetaraktanīlakṛṣṇakapilāyekavarṇāneka varṇo


vā ityādikaṃ tataḥ karttaika kṛcchrā prāyaścittapūrvvataḥ || kṛtamaṅgalaḥ susnāto nibaddhavitānādho


bhūmau prāṅmukha upaviśya kālādi nirdiśya mamāmuka kāmanayā (!) siddhyarthaṃ mama samasta


pitṝṇām uddhārārthaṃ śrīparameśvaraprītyarthaṃ nīlavṛṣotsargākhyaṃ karma kariṣye || (fol. 1v1–8)


«End»


kṛmi kīṭapataṃgatvaṃ gatā ye ca svakarmabhiḥ teṣāṃ muddharaṇārthāya (!) jalam etad dadāmy


ahaṃ 21 ābrahmastaṃbaparyantaṃ jagattṛpyatyiti vruvan tīrthaśrāddhavat piṃḍadānottaraṃ uśīvat (!)


piṇḍāni deyāni vṛṣotsargasāmagrī puṇyāhavācana vṛṣavatsarīṣu vastreṃ (!) alaṃkāra sthālyā kalaśa


pūrṇapātraṃ saṃyāva dugdha dadhi vṛṣa vatsatarī alaṃkāra mālā puṣpa ājya madhu samidhā darbha


paṃcagavya pratimā tila yava supārī tāṃbūla śarkarā ācārya brahmā sadasya upadraṣṭā chatra


upānaha kāṃsyapātra haridrā kuṃkumaṃ suvarṇa pāyasa ācārya goniṣkṛya ya āśva sadasyāṃ


khurdā (!) abhiṣeka vastreṃ sāmagrī samāptaḥ (fol.6v3–7r1 )


«Colophon»


samāptoyaṃ vṛṣotsargaḥ saṃvat 1825


kārttika sudi 7 aṣṭamyāṃ likhitam idaṃ sāgaravāsinā gaṃgādharabhaṭṭena (fol. 7r1–2)



Microfilm Details

Reel No. B 362/24

Date of Filming 03-11-1972

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 22-04-2013

Bibliography