B 362-24 Kāmyavṛṣotsarga
Manuscript culture infobox
Filmed in: B 362/24
Title: Kāmyavṛṣotsarga
Dimensions: 24 x 10.1 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1825
Acc No.: NAK 5/1042
Remarks:
Reel No. B 362/24
Inventory No. 29942
Title Kāmyavṛṣotsarga
Remarks
Author Gaṃgādhara Bhaṭta
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 24.0 x 10.1 cm
Binding Hole(s)
Folios 7
Lines per Page 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vṛṣotsa. and in
the lower right-hand margin under the word rāma.
Scribe
Date of Copying saṃ (VS) 1825
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1042
Manuscript Features
Excerpts
«Beginning»
|| śrīgaṇeśāya namaḥ ||
hariḥ oṃ ||
atha kāmyavṛṣotsargaprayogaḥ ||
mūlavacanānusārī mūlavacanāni hemādryādiṣu draṣṭavyāni || tatra kālaḥ || kārttikī vaiśākhyāśvayujī
paurṇamāsyaṣṭakāś candrasūryo parāgasaṃkrāntyādayaḥ || kārttikyāṃ yo vṛṣotsargaṃ kṛtvā naktaṃ
samācaret
śaivaṃ padam avāpnoti śivavratam idaṃ smṛtaṃ ||
deśāḥ śivālaye puṇye kṣetre goṣṭhe gṛhādayaḥ ||
nīlavṛṣalakṣaṇaṃ ||
lohito yas tu varṇena mukhe pucche ca pāṃḍuraḥ ||
śvetaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate ||
athavā jīvavatsāyāḥ payasvinyāḥ trihāyanaikahāyanaḥ śvetaraktanīlakṛṣṇakapilāyekavarṇāneka varṇo
vā ityādikaṃ tataḥ karttaika kṛcchrā prāyaścittapūrvvataḥ || kṛtamaṅgalaḥ susnāto nibaddhavitānādho
bhūmau prāṅmukha upaviśya kālādi nirdiśya mamāmuka kāmanayā (!) siddhyarthaṃ mama samasta
pitṝṇām uddhārārthaṃ śrīparameśvaraprītyarthaṃ nīlavṛṣotsargākhyaṃ karma kariṣye || (fol. 1v1–8)
«End»
kṛmi kīṭapataṃgatvaṃ gatā ye ca svakarmabhiḥ teṣāṃ muddharaṇārthāya (!) jalam etad dadāmy
ahaṃ 21 ābrahmastaṃbaparyantaṃ jagattṛpyatyiti vruvan tīrthaśrāddhavat piṃḍadānottaraṃ uśīvat (!)
piṇḍāni deyāni vṛṣotsargasāmagrī puṇyāhavācana vṛṣavatsarīṣu vastreṃ (!) alaṃkāra sthālyā kalaśa
pūrṇapātraṃ saṃyāva dugdha dadhi vṛṣa vatsatarī alaṃkāra mālā puṣpa ājya madhu samidhā darbha
paṃcagavya pratimā tila yava supārī tāṃbūla śarkarā ācārya brahmā sadasya upadraṣṭā chatra
upānaha kāṃsyapātra haridrā kuṃkumaṃ suvarṇa pāyasa ācārya goniṣkṛya ya āśva sadasyāṃ
khurdā (!) abhiṣeka vastreṃ sāmagrī samāptaḥ (fol.6v3–7r1 )
«Colophon»
samāptoyaṃ vṛṣotsargaḥ saṃvat 1825
kārttika sudi 7 aṣṭamyāṃ likhitam idaṃ sāgaravāsinā gaṃgādharabhaṭṭena (fol. 7r1–2)
Microfilm Details
Reel No. B 362/24
Date of Filming 03-11-1972
Exposures 10
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 22-04-2013
Bibliography